Declension table of prabhāsakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeprabhāsakhaṇḍaḥ prabhāsakhaṇḍau prabhāsakhaṇḍāḥ
Vocativeprabhāsakhaṇḍa prabhāsakhaṇḍau prabhāsakhaṇḍāḥ
Accusativeprabhāsakhaṇḍam prabhāsakhaṇḍau prabhāsakhaṇḍān
Instrumentalprabhāsakhaṇḍena prabhāsakhaṇḍābhyām prabhāsakhaṇḍaiḥ prabhāsakhaṇḍebhiḥ
Dativeprabhāsakhaṇḍāya prabhāsakhaṇḍābhyām prabhāsakhaṇḍebhyaḥ
Ablativeprabhāsakhaṇḍāt prabhāsakhaṇḍābhyām prabhāsakhaṇḍebhyaḥ
Genitiveprabhāsakhaṇḍasya prabhāsakhaṇḍayoḥ prabhāsakhaṇḍānām
Locativeprabhāsakhaṇḍe prabhāsakhaṇḍayoḥ prabhāsakhaṇḍeṣu

Compound prabhāsakhaṇḍa -

Adverb -prabhāsakhaṇḍam -prabhāsakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria