Declension table of prabhāsakṣetra

Deva

NeuterSingularDualPlural
Nominativeprabhāsakṣetram prabhāsakṣetre prabhāsakṣetrāṇi
Vocativeprabhāsakṣetra prabhāsakṣetre prabhāsakṣetrāṇi
Accusativeprabhāsakṣetram prabhāsakṣetre prabhāsakṣetrāṇi
Instrumentalprabhāsakṣetreṇa prabhāsakṣetrābhyām prabhāsakṣetraiḥ
Dativeprabhāsakṣetrāya prabhāsakṣetrābhyām prabhāsakṣetrebhyaḥ
Ablativeprabhāsakṣetrāt prabhāsakṣetrābhyām prabhāsakṣetrebhyaḥ
Genitiveprabhāsakṣetrasya prabhāsakṣetrayoḥ prabhāsakṣetrāṇām
Locativeprabhāsakṣetre prabhāsakṣetrayoḥ prabhāsakṣetreṣu

Compound prabhāsakṣetra -

Adverb -prabhāsakṣetram -prabhāsakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria