Declension table of prabhāsa

Deva

NeuterSingularDualPlural
Nominativeprabhāsam prabhāse prabhāsāni
Vocativeprabhāsa prabhāse prabhāsāni
Accusativeprabhāsam prabhāse prabhāsāni
Instrumentalprabhāsena prabhāsābhyām prabhāsaiḥ
Dativeprabhāsāya prabhāsābhyām prabhāsebhyaḥ
Ablativeprabhāsāt prabhāsābhyām prabhāsebhyaḥ
Genitiveprabhāsasya prabhāsayoḥ prabhāsānām
Locativeprabhāse prabhāsayoḥ prabhāseṣu

Compound prabhāsa -

Adverb -prabhāsam -prabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria