Declension table of prabhāsa

Deva

MasculineSingularDualPlural
Nominativeprabhāsaḥ prabhāsau prabhāsāḥ
Vocativeprabhāsa prabhāsau prabhāsāḥ
Accusativeprabhāsam prabhāsau prabhāsān
Instrumentalprabhāsena prabhāsābhyām prabhāsaiḥ prabhāsebhiḥ
Dativeprabhāsāya prabhāsābhyām prabhāsebhyaḥ
Ablativeprabhāsāt prabhāsābhyām prabhāsebhyaḥ
Genitiveprabhāsasya prabhāsayoḥ prabhāsānām
Locativeprabhāse prabhāsayoḥ prabhāseṣu

Compound prabhāsa -

Adverb -prabhāsam -prabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria