Declension table of ?prabhānīyā

Deva

FeminineSingularDualPlural
Nominativeprabhānīyā prabhānīye prabhānīyāḥ
Vocativeprabhānīye prabhānīye prabhānīyāḥ
Accusativeprabhānīyām prabhānīye prabhānīyāḥ
Instrumentalprabhānīyayā prabhānīyābhyām prabhānīyābhiḥ
Dativeprabhānīyāyai prabhānīyābhyām prabhānīyābhyaḥ
Ablativeprabhānīyāyāḥ prabhānīyābhyām prabhānīyābhyaḥ
Genitiveprabhānīyāyāḥ prabhānīyayoḥ prabhānīyānām
Locativeprabhānīyāyām prabhānīyayoḥ prabhānīyāsu

Adverb -prabhānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria