Declension table of prabhāmaṇḍala

Deva

MasculineSingularDualPlural
Nominativeprabhāmaṇḍalaḥ prabhāmaṇḍalau prabhāmaṇḍalāḥ
Vocativeprabhāmaṇḍala prabhāmaṇḍalau prabhāmaṇḍalāḥ
Accusativeprabhāmaṇḍalam prabhāmaṇḍalau prabhāmaṇḍalān
Instrumentalprabhāmaṇḍalena prabhāmaṇḍalābhyām prabhāmaṇḍalaiḥ prabhāmaṇḍalebhiḥ
Dativeprabhāmaṇḍalāya prabhāmaṇḍalābhyām prabhāmaṇḍalebhyaḥ
Ablativeprabhāmaṇḍalāt prabhāmaṇḍalābhyām prabhāmaṇḍalebhyaḥ
Genitiveprabhāmaṇḍalasya prabhāmaṇḍalayoḥ prabhāmaṇḍalānām
Locativeprabhāmaṇḍale prabhāmaṇḍalayoḥ prabhāmaṇḍaleṣu

Compound prabhāmaṇḍala -

Adverb -prabhāmaṇḍalam -prabhāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria