Declension table of prabhādevī

Deva

FeminineSingularDualPlural
Nominativeprabhādevī prabhādevyau prabhādevyaḥ
Vocativeprabhādevi prabhādevyau prabhādevyaḥ
Accusativeprabhādevīm prabhādevyau prabhādevīḥ
Instrumentalprabhādevyā prabhādevībhyām prabhādevībhiḥ
Dativeprabhādevyai prabhādevībhyām prabhādevībhyaḥ
Ablativeprabhādevyāḥ prabhādevībhyām prabhādevībhyaḥ
Genitiveprabhādevyāḥ prabhādevyoḥ prabhādevīnām
Locativeprabhādevyām prabhādevyoḥ prabhādevīṣu

Compound prabhādevi - prabhādevī -

Adverb -prabhādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria