Declension table of prabhṛti

Deva

NeuterSingularDualPlural
Nominativeprabhṛti prabhṛtinī prabhṛtīni
Vocativeprabhṛti prabhṛtinī prabhṛtīni
Accusativeprabhṛti prabhṛtinī prabhṛtīni
Instrumentalprabhṛtinā prabhṛtibhyām prabhṛtibhiḥ
Dativeprabhṛtine prabhṛtibhyām prabhṛtibhyaḥ
Ablativeprabhṛtinaḥ prabhṛtibhyām prabhṛtibhyaḥ
Genitiveprabhṛtinaḥ prabhṛtinoḥ prabhṛtīnām
Locativeprabhṛtini prabhṛtinoḥ prabhṛtiṣu

Compound prabhṛti -

Adverb -prabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria