Declension table of prabhṛti

Deva

MasculineSingularDualPlural
Nominativeprabhṛtiḥ prabhṛtī prabhṛtayaḥ
Vocativeprabhṛte prabhṛtī prabhṛtayaḥ
Accusativeprabhṛtim prabhṛtī prabhṛtīn
Instrumentalprabhṛtinā prabhṛtibhyām prabhṛtibhiḥ
Dativeprabhṛtaye prabhṛtibhyām prabhṛtibhyaḥ
Ablativeprabhṛteḥ prabhṛtibhyām prabhṛtibhyaḥ
Genitiveprabhṛteḥ prabhṛtyoḥ prabhṛtīnām
Locativeprabhṛtau prabhṛtyoḥ prabhṛtiṣu

Compound prabhṛti -

Adverb -prabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria