Declension table of prabhṛti

Deva

FeminineSingularDualPlural
Nominativeprabhṛtiḥ prabhṛtī prabhṛtayaḥ
Vocativeprabhṛte prabhṛtī prabhṛtayaḥ
Accusativeprabhṛtim prabhṛtī prabhṛtīḥ
Instrumentalprabhṛtyā prabhṛtibhyām prabhṛtibhiḥ
Dativeprabhṛtyai prabhṛtaye prabhṛtibhyām prabhṛtibhyaḥ
Ablativeprabhṛtyāḥ prabhṛteḥ prabhṛtibhyām prabhṛtibhyaḥ
Genitiveprabhṛtyāḥ prabhṛteḥ prabhṛtyoḥ prabhṛtīnām
Locativeprabhṛtyām prabhṛtau prabhṛtyoḥ prabhṛtiṣu

Compound prabhṛti -

Adverb -prabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria