Declension table of prabandhavakratā

Deva

FeminineSingularDualPlural
Nominativeprabandhavakratā prabandhavakrate prabandhavakratāḥ
Vocativeprabandhavakrate prabandhavakrate prabandhavakratāḥ
Accusativeprabandhavakratām prabandhavakrate prabandhavakratāḥ
Instrumentalprabandhavakratayā prabandhavakratābhyām prabandhavakratābhiḥ
Dativeprabandhavakratāyai prabandhavakratābhyām prabandhavakratābhyaḥ
Ablativeprabandhavakratāyāḥ prabandhavakratābhyām prabandhavakratābhyaḥ
Genitiveprabandhavakratāyāḥ prabandhavakratayoḥ prabandhavakratānām
Locativeprabandhavakratāyām prabandhavakratayoḥ prabandhavakratāsu

Adverb -prabandhavakratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria