Declension table of prabandha

Deva

MasculineSingularDualPlural
Nominativeprabandhaḥ prabandhau prabandhāḥ
Vocativeprabandha prabandhau prabandhāḥ
Accusativeprabandham prabandhau prabandhān
Instrumentalprabandhena prabandhābhyām prabandhaiḥ prabandhebhiḥ
Dativeprabandhāya prabandhābhyām prabandhebhyaḥ
Ablativeprabandhāt prabandhābhyām prabandhebhyaḥ
Genitiveprabandhasya prabandhayoḥ prabandhānām
Locativeprabandhe prabandhayoḥ prabandheṣu

Compound prabandha -

Adverb -prabandham -prabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria