Declension table of ?prabandacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeprabandacintāmaṇiḥ prabandacintāmaṇī prabandacintāmaṇayaḥ
Vocativeprabandacintāmaṇe prabandacintāmaṇī prabandacintāmaṇayaḥ
Accusativeprabandacintāmaṇim prabandacintāmaṇī prabandacintāmaṇīn
Instrumentalprabandacintāmaṇinā prabandacintāmaṇibhyām prabandacintāmaṇibhiḥ
Dativeprabandacintāmaṇaye prabandacintāmaṇibhyām prabandacintāmaṇibhyaḥ
Ablativeprabandacintāmaṇeḥ prabandacintāmaṇibhyām prabandacintāmaṇibhyaḥ
Genitiveprabandacintāmaṇeḥ prabandacintāmaṇyoḥ prabandacintāmaṇīnām
Locativeprabandacintāmaṇau prabandacintāmaṇyoḥ prabandacintāmaṇiṣu

Compound prabandacintāmaṇi -

Adverb -prabandacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria