सुबन्तावली ?प्रबलतर

Roma

पुमान्एकद्विबहु
प्रथमाप्रबलतरः प्रबलतरौ प्रबलतराः
सम्बोधनम्प्रबलतर प्रबलतरौ प्रबलतराः
द्वितीयाप्रबलतरम् प्रबलतरौ प्रबलतरान्
तृतीयाप्रबलतरेण प्रबलतराभ्याम् प्रबलतरैः प्रबलतरेभिः
चतुर्थीप्रबलतराय प्रबलतराभ्याम् प्रबलतरेभ्यः
पञ्चमीप्रबलतरात् प्रबलतराभ्याम् प्रबलतरेभ्यः
षष्ठीप्रबलतरस्य प्रबलतरयोः प्रबलतराणाम्
सप्तमीप्रबलतरे प्रबलतरयोः प्रबलतरेषु

समास प्रबलतर

अव्यय ॰प्रबलतरम् ॰प्रबलतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria