Declension table of prabalatā

Deva

FeminineSingularDualPlural
Nominativeprabalatā prabalate prabalatāḥ
Vocativeprabalate prabalate prabalatāḥ
Accusativeprabalatām prabalate prabalatāḥ
Instrumentalprabalatayā prabalatābhyām prabalatābhiḥ
Dativeprabalatāyai prabalatābhyām prabalatābhyaḥ
Ablativeprabalatāyāḥ prabalatābhyām prabalatābhyaḥ
Genitiveprabalatāyāḥ prabalatayoḥ prabalatānām
Locativeprabalatāyām prabalatayoḥ prabalatāsu

Adverb -prabalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria