सुबन्तावली ?प्रबलरुदित

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रबलरुदितम् प्रबलरुदिते प्रबलरुदितानि
सम्बोधनम्प्रबलरुदित प्रबलरुदिते प्रबलरुदितानि
द्वितीयाप्रबलरुदितम् प्रबलरुदिते प्रबलरुदितानि
तृतीयाप्रबलरुदितेन प्रबलरुदिताभ्याम् प्रबलरुदितैः
चतुर्थीप्रबलरुदिताय प्रबलरुदिताभ्याम् प्रबलरुदितेभ्यः
पञ्चमीप्रबलरुदितात् प्रबलरुदिताभ्याम् प्रबलरुदितेभ्यः
षष्ठीप्रबलरुदितस्य प्रबलरुदितयोः प्रबलरुदितानाम्
सप्तमीप्रबलरुदिते प्रबलरुदितयोः प्रबलरुदितेषु

समास प्रबलरुदित

अव्यय ॰प्रबलरुदितम् ॰प्रबलरुदितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria