Declension table of ?prāñjalī

Deva

FeminineSingularDualPlural
Nominativeprāñjalī prāñjalyau prāñjalyaḥ
Vocativeprāñjali prāñjalyau prāñjalyaḥ
Accusativeprāñjalīm prāñjalyau prāñjalīḥ
Instrumentalprāñjalyā prāñjalībhyām prāñjalībhiḥ
Dativeprāñjalyai prāñjalībhyām prāñjalībhyaḥ
Ablativeprāñjalyāḥ prāñjalībhyām prāñjalībhyaḥ
Genitiveprāñjalyāḥ prāñjalyoḥ prāñjalīnām
Locativeprāñjalyām prāñjalyoḥ prāñjalīṣu

Compound prāñjali - prāñjalī -

Adverb -prāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria