Declension table of ?prāñjalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāñjalī | prāñjalyau | prāñjalyaḥ |
Vocative | prāñjali | prāñjalyau | prāñjalyaḥ |
Accusative | prāñjalīm | prāñjalyau | prāñjalīḥ |
Instrumental | prāñjalyā | prāñjalībhyām | prāñjalībhiḥ |
Dative | prāñjalyai | prāñjalībhyām | prāñjalībhyaḥ |
Ablative | prāñjalyāḥ | prāñjalībhyām | prāñjalībhyaḥ |
Genitive | prāñjalyāḥ | prāñjalyoḥ | prāñjalīnām |
Locative | prāñjalyām | prāñjalyoḥ | prāñjalīṣu |