Declension table of prāñjali

Deva

MasculineSingularDualPlural
Nominativeprāñjaliḥ prāñjalī prāñjalayaḥ
Vocativeprāñjale prāñjalī prāñjalayaḥ
Accusativeprāñjalim prāñjalī prāñjalīn
Instrumentalprāñjalinā prāñjalibhyām prāñjalibhiḥ
Dativeprāñjalaye prāñjalibhyām prāñjalibhyaḥ
Ablativeprāñjaleḥ prāñjalibhyām prāñjalibhyaḥ
Genitiveprāñjaleḥ prāñjalyoḥ prāñjalīnām
Locativeprāñjalau prāñjalyoḥ prāñjaliṣu

Compound prāñjali -

Adverb -prāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria