सुबन्तावली ?प्राञ्जलता

Roma

स्त्रीएकद्विबहु
प्रथमाप्राञ्जलता प्राञ्जलते प्राञ्जलताः
सम्बोधनम्प्राञ्जलते प्राञ्जलते प्राञ्जलताः
द्वितीयाप्राञ्जलताम् प्राञ्जलते प्राञ्जलताः
तृतीयाप्राञ्जलतया प्राञ्जलताभ्याम् प्राञ्जलताभिः
चतुर्थीप्राञ्जलतायै प्राञ्जलताभ्याम् प्राञ्जलताभ्यः
पञ्चमीप्राञ्जलतायाः प्राञ्जलताभ्याम् प्राञ्जलताभ्यः
षष्ठीप्राञ्जलतायाः प्राञ्जलतयोः प्राञ्जलतानाम्
सप्तमीप्राञ्जलतायाम् प्राञ्जलतयोः प्राञ्जलतासु

अव्यय ॰प्राञ्जलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria