सुबन्तावली ?प्राश्लिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्राश्लिष्टः प्राश्लिष्टौ प्राश्लिष्टाः
सम्बोधनम्प्राश्लिष्ट प्राश्लिष्टौ प्राश्लिष्टाः
द्वितीयाप्राश्लिष्टम् प्राश्लिष्टौ प्राश्लिष्टान्
तृतीयाप्राश्लिष्टेन प्राश्लिष्टाभ्याम् प्राश्लिष्टैः प्राश्लिष्टेभिः
चतुर्थीप्राश्लिष्टाय प्राश्लिष्टाभ्याम् प्राश्लिष्टेभ्यः
पञ्चमीप्राश्लिष्टात् प्राश्लिष्टाभ्याम् प्राश्लिष्टेभ्यः
षष्ठीप्राश्लिष्टस्य प्राश्लिष्टयोः प्राश्लिष्टानाम्
सप्तमीप्राश्लिष्टे प्राश्लिष्टयोः प्राश्लिष्टेषु

समास प्राश्लिष्ट

अव्यय ॰प्राश्लिष्टम् ॰प्राश्लिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria