Declension table of ?prāśitavyā

Deva

FeminineSingularDualPlural
Nominativeprāśitavyā prāśitavye prāśitavyāḥ
Vocativeprāśitavye prāśitavye prāśitavyāḥ
Accusativeprāśitavyām prāśitavye prāśitavyāḥ
Instrumentalprāśitavyayā prāśitavyābhyām prāśitavyābhiḥ
Dativeprāśitavyāyai prāśitavyābhyām prāśitavyābhyaḥ
Ablativeprāśitavyāyāḥ prāśitavyābhyām prāśitavyābhyaḥ
Genitiveprāśitavyāyāḥ prāśitavyayoḥ prāśitavyānām
Locativeprāśitavyāyām prāśitavyayoḥ prāśitavyāsu

Adverb -prāśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria