Declension table of prāśana

Deva

MasculineSingularDualPlural
Nominativeprāśanaḥ prāśanau prāśanāḥ
Vocativeprāśana prāśanau prāśanāḥ
Accusativeprāśanam prāśanau prāśanān
Instrumentalprāśanena prāśanābhyām prāśanaiḥ prāśanebhiḥ
Dativeprāśanāya prāśanābhyām prāśanebhyaḥ
Ablativeprāśanāt prāśanābhyām prāśanebhyaḥ
Genitiveprāśanasya prāśanayoḥ prāśanānām
Locativeprāśane prāśanayoḥ prāśaneṣu

Compound prāśana -

Adverb -prāśanam -prāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria