सुबन्तावली ?प्रायोक्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायोक्त्री प्रायोक्त्र्यौ प्रायोक्त्र्यः
सम्बोधनम्प्रायोक्त्रि प्रायोक्त्र्यौ प्रायोक्त्र्यः
द्वितीयाप्रायोक्त्रीम् प्रायोक्त्र्यौ प्रायोक्त्रीः
तृतीयाप्रायोक्त्र्या प्रायोक्त्रीभ्याम् प्रायोक्त्रीभिः
चतुर्थीप्रायोक्त्र्यै प्रायोक्त्रीभ्याम् प्रायोक्त्रीभ्यः
पञ्चमीप्रायोक्त्र्याः प्रायोक्त्रीभ्याम् प्रायोक्त्रीभ्यः
षष्ठीप्रायोक्त्र्याः प्रायोक्त्र्योः प्रायोक्त्रीणाम्
सप्तमीप्रायोक्त्र्याम् प्रायोक्त्र्योः प्रायोक्त्रीषु

समास प्रायोक्त्रि प्रायोक्त्री

अव्यय ॰प्रायोक्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria