सुबन्तावली ?प्रायोक्त्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रायोक्त्रः प्रायोक्त्रौ प्रायोक्त्राः
सम्बोधनम्प्रायोक्त्र प्रायोक्त्रौ प्रायोक्त्राः
द्वितीयाप्रायोक्त्रम् प्रायोक्त्रौ प्रायोक्त्रान्
तृतीयाप्रायोक्त्रेण प्रायोक्त्राभ्याम् प्रायोक्त्रैः प्रायोक्त्रेभिः
चतुर्थीप्रायोक्त्राय प्रायोक्त्राभ्याम् प्रायोक्त्रेभ्यः
पञ्चमीप्रायोक्त्रात् प्रायोक्त्राभ्याम् प्रायोक्त्रेभ्यः
षष्ठीप्रायोक्त्रस्य प्रायोक्त्रयोः प्रायोक्त्राणाम्
सप्तमीप्रायोक्त्रे प्रायोक्त्रयोः प्रायोक्त्रेषु

समास प्रायोक्त्र

अव्यय ॰प्रायोक्त्रम् ॰प्रायोक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria