सुबन्तावली ?प्रायश्चित्तोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तोद्द्योतः प्रायश्चित्तोद्द्योतौ प्रायश्चित्तोद्द्योताः
सम्बोधनम्प्रायश्चित्तोद्द्योत प्रायश्चित्तोद्द्योतौ प्रायश्चित्तोद्द्योताः
द्वितीयाप्रायश्चित्तोद्द्योतम् प्रायश्चित्तोद्द्योतौ प्रायश्चित्तोद्द्योतान्
तृतीयाप्रायश्चित्तोद्द्योतेन प्रायश्चित्तोद्द्योताभ्याम् प्रायश्चित्तोद्द्योतैः प्रायश्चित्तोद्द्योतेभिः
चतुर्थीप्रायश्चित्तोद्द्योताय प्रायश्चित्तोद्द्योताभ्याम् प्रायश्चित्तोद्द्योतेभ्यः
पञ्चमीप्रायश्चित्तोद्द्योतात् प्रायश्चित्तोद्द्योताभ्याम् प्रायश्चित्तोद्द्योतेभ्यः
षष्ठीप्रायश्चित्तोद्द्योतस्य प्रायश्चित्तोद्द्योतयोः प्रायश्चित्तोद्द्योतानाम्
सप्तमीप्रायश्चित्तोद्द्योते प्रायश्चित्तोद्द्योतयोः प्रायश्चित्तोद्द्योतेषु

समास प्रायश्चित्तोद्द्योत

अव्यय ॰प्रायश्चित्तोद्द्योतम् ॰प्रायश्चित्तोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria