सुबन्तावली ?प्रायश्चित्तिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तिनी प्रायश्चित्तिन्यौ प्रायश्चित्तिन्यः
सम्बोधनम्प्रायश्चित्तिनि प्रायश्चित्तिन्यौ प्रायश्चित्तिन्यः
द्वितीयाप्रायश्चित्तिनीम् प्रायश्चित्तिन्यौ प्रायश्चित्तिनीः
तृतीयाप्रायश्चित्तिन्या प्रायश्चित्तिनीभ्याम् प्रायश्चित्तिनीभिः
चतुर्थीप्रायश्चित्तिन्यै प्रायश्चित्तिनीभ्याम् प्रायश्चित्तिनीभ्यः
पञ्चमीप्रायश्चित्तिन्याः प्रायश्चित्तिनीभ्याम् प्रायश्चित्तिनीभ्यः
षष्ठीप्रायश्चित्तिन्याः प्रायश्चित्तिन्योः प्रायश्चित्तिनीनाम्
सप्तमीप्रायश्चित्तिन्याम् प्रायश्चित्तिन्योः प्रायश्चित्तिनीषु

समास प्रायश्चित्तिनि प्रायश्चित्तिनी

अव्यय ॰प्रायश्चित्तिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria