सुबन्तावली ?प्रायश्चित्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्ती प्रायश्चित्तिनौ प्रायश्चित्तिनः
सम्बोधनम्प्रायश्चित्तिन् प्रायश्चित्तिनौ प्रायश्चित्तिनः
द्वितीयाप्रायश्चित्तिनम् प्रायश्चित्तिनौ प्रायश्चित्तिनः
तृतीयाप्रायश्चित्तिना प्रायश्चित्तिभ्याम् प्रायश्चित्तिभिः
चतुर्थीप्रायश्चित्तिने प्रायश्चित्तिभ्याम् प्रायश्चित्तिभ्यः
पञ्चमीप्रायश्चित्तिनः प्रायश्चित्तिभ्याम् प्रायश्चित्तिभ्यः
षष्ठीप्रायश्चित्तिनः प्रायश्चित्तिनोः प्रायश्चित्तिनाम्
सप्तमीप्रायश्चित्तिनि प्रायश्चित्तिनोः प्रायश्चित्तिषु

समास प्रायश्चित्ति

अव्यय ॰प्रायश्चित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria