सुबन्तावली ?प्रायश्चित्तिमत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तिमान् प्रायश्चित्तिमन्तौ प्रायश्चित्तिमन्तः
सम्बोधनम्प्रायश्चित्तिमन् प्रायश्चित्तिमन्तौ प्रायश्चित्तिमन्तः
द्वितीयाप्रायश्चित्तिमन्तम् प्रायश्चित्तिमन्तौ प्रायश्चित्तिमतः
तृतीयाप्रायश्चित्तिमता प्रायश्चित्तिमद्भ्याम् प्रायश्चित्तिमद्भिः
चतुर्थीप्रायश्चित्तिमते प्रायश्चित्तिमद्भ्याम् प्रायश्चित्तिमद्भ्यः
पञ्चमीप्रायश्चित्तिमतः प्रायश्चित्तिमद्भ्याम् प्रायश्चित्तिमद्भ्यः
षष्ठीप्रायश्चित्तिमतः प्रायश्चित्तिमतोः प्रायश्चित्तिमताम्
सप्तमीप्रायश्चित्तिमति प्रायश्चित्तिमतोः प्रायश्चित्तिमत्सु

समास प्रायश्चित्तिमत्

अव्यय ॰प्रायश्चित्तिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria