सुबन्तावली ?प्रायश्चित्तिकी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तिकी प्रायश्चित्तिक्यौ प्रायश्चित्तिक्यः
सम्बोधनम्प्रायश्चित्तिकि प्रायश्चित्तिक्यौ प्रायश्चित्तिक्यः
द्वितीयाप्रायश्चित्तिकीम् प्रायश्चित्तिक्यौ प्रायश्चित्तिकीः
तृतीयाप्रायश्चित्तिक्या प्रायश्चित्तिकीभ्याम् प्रायश्चित्तिकीभिः
चतुर्थीप्रायश्चित्तिक्यै प्रायश्चित्तिकीभ्याम् प्रायश्चित्तिकीभ्यः
पञ्चमीप्रायश्चित्तिक्याः प्रायश्चित्तिकीभ्याम् प्रायश्चित्तिकीभ्यः
षष्ठीप्रायश्चित्तिक्याः प्रायश्चित्तिक्योः प्रायश्चित्तिकीनाम्
सप्तमीप्रायश्चित्तिक्याम् प्रायश्चित्तिक्योः प्रायश्चित्तिकीषु

समास प्रायश्चित्तिकि प्रायश्चित्तिकी

अव्यय ॰प्रायश्चित्तिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria