सुबन्तावली ?प्रायश्चित्तेन्दुशेखरसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहः प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहौ प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाः
सम्बोधनम्प्रायश्चित्तेन्दुशेखरसारसङ्ग्रह प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहौ प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाः
द्वितीयाप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहम् प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहौ प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहान्
तृतीयाप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहेण प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाभ्याम् प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहैः प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहेभिः
चतुर्थीप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाय प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाभ्याम् प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहेभ्यः
पञ्चमीप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहात् प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाभ्याम् प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहेभ्यः
षष्ठीप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहस्य प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहयोः प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहाणाम्
सप्तमीप्रायश्चित्तेन्दुशेखरसारसङ्ग्रहे प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहयोः प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहेषु

समास प्रायश्चित्तेन्दुशेखरसारसङ्ग्रह

अव्यय ॰प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहम् ॰प्रायश्चित्तेन्दुशेखरसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria