सुबन्तावली ?प्रायश्चित्तविनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तविनिर्णयः प्रायश्चित्तविनिर्णयौ प्रायश्चित्तविनिर्णयाः
सम्बोधनम्प्रायश्चित्तविनिर्णय प्रायश्चित्तविनिर्णयौ प्रायश्चित्तविनिर्णयाः
द्वितीयाप्रायश्चित्तविनिर्णयम् प्रायश्चित्तविनिर्णयौ प्रायश्चित्तविनिर्णयान्
तृतीयाप्रायश्चित्तविनिर्णयेन प्रायश्चित्तविनिर्णयाभ्याम् प्रायश्चित्तविनिर्णयैः प्रायश्चित्तविनिर्णयेभिः
चतुर्थीप्रायश्चित्तविनिर्णयाय प्रायश्चित्तविनिर्णयाभ्याम् प्रायश्चित्तविनिर्णयेभ्यः
पञ्चमीप्रायश्चित्तविनिर्णयात् प्रायश्चित्तविनिर्णयाभ्याम् प्रायश्चित्तविनिर्णयेभ्यः
षष्ठीप्रायश्चित्तविनिर्णयस्य प्रायश्चित्तविनिर्णययोः प्रायश्चित्तविनिर्णयानाम्
सप्तमीप्रायश्चित्तविनिर्णये प्रायश्चित्तविनिर्णययोः प्रायश्चित्तविनिर्णयेषु

समास प्रायश्चित्तविनिर्णय

अव्यय ॰प्रायश्चित्तविनिर्णयम् ॰प्रायश्चित्तविनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria