सुबन्तावली ?प्रायश्चित्तविधि

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तविधिः प्रायश्चित्तविधी प्रायश्चित्तविधयः
सम्बोधनम्प्रायश्चित्तविधे प्रायश्चित्तविधी प्रायश्चित्तविधयः
द्वितीयाप्रायश्चित्तविधिम् प्रायश्चित्तविधी प्रायश्चित्तविधीन्
तृतीयाप्रायश्चित्तविधिना प्रायश्चित्तविधिभ्याम् प्रायश्चित्तविधिभिः
चतुर्थीप्रायश्चित्तविधये प्रायश्चित्तविधिभ्याम् प्रायश्चित्तविधिभ्यः
पञ्चमीप्रायश्चित्तविधेः प्रायश्चित्तविधिभ्याम् प्रायश्चित्तविधिभ्यः
षष्ठीप्रायश्चित्तविधेः प्रायश्चित्तविध्योः प्रायश्चित्तविधीनाम्
सप्तमीप्रायश्चित्तविधौ प्रायश्चित्तविध्योः प्रायश्चित्तविधिषु

समास प्रायश्चित्तविधि

अव्यय ॰प्रायश्चित्तविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria