सुबन्तावली ?प्रायश्चित्तौघसार

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तौघसारः प्रायश्चित्तौघसारौ प्रायश्चित्तौघसाराः
सम्बोधनम्प्रायश्चित्तौघसार प्रायश्चित्तौघसारौ प्रायश्चित्तौघसाराः
द्वितीयाप्रायश्चित्तौघसारम् प्रायश्चित्तौघसारौ प्रायश्चित्तौघसारान्
तृतीयाप्रायश्चित्तौघसारेण प्रायश्चित्तौघसाराभ्याम् प्रायश्चित्तौघसारैः प्रायश्चित्तौघसारेभिः
चतुर्थीप्रायश्चित्तौघसाराय प्रायश्चित्तौघसाराभ्याम् प्रायश्चित्तौघसारेभ्यः
पञ्चमीप्रायश्चित्तौघसारात् प्रायश्चित्तौघसाराभ्याम् प्रायश्चित्तौघसारेभ्यः
षष्ठीप्रायश्चित्तौघसारस्य प्रायश्चित्तौघसारयोः प्रायश्चित्तौघसाराणाम्
सप्तमीप्रायश्चित्तौघसारे प्रायश्चित्तौघसारयोः प्रायश्चित्तौघसारेषु

समास प्रायश्चित्तौघसार

अव्यय ॰प्रायश्चित्तौघसारम् ॰प्रायश्चित्तौघसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria