सुबन्तावली ?प्रायश्चित्तसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तसूत्रम् प्रायश्चित्तसूत्रे प्रायश्चित्तसूत्राणि
सम्बोधनम्प्रायश्चित्तसूत्र प्रायश्चित्तसूत्रे प्रायश्चित्तसूत्राणि
द्वितीयाप्रायश्चित्तसूत्रम् प्रायश्चित्तसूत्रे प्रायश्चित्तसूत्राणि
तृतीयाप्रायश्चित्तसूत्रेण प्रायश्चित्तसूत्राभ्याम् प्रायश्चित्तसूत्रैः
चतुर्थीप्रायश्चित्तसूत्राय प्रायश्चित्तसूत्राभ्याम् प्रायश्चित्तसूत्रेभ्यः
पञ्चमीप्रायश्चित्तसूत्रात् प्रायश्चित्तसूत्राभ्याम् प्रायश्चित्तसूत्रेभ्यः
षष्ठीप्रायश्चित्तसूत्रस्य प्रायश्चित्तसूत्रयोः प्रायश्चित्तसूत्राणाम्
सप्तमीप्रायश्चित्तसूत्रे प्रायश्चित्तसूत्रयोः प्रायश्चित्तसूत्रेषु

समास प्रायश्चित्तसूत्र

अव्यय ॰प्रायश्चित्तसूत्रम् ॰प्रायश्चित्तसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria