सुबन्तावली ?प्रायश्चित्तपराशर

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तपराशरम् प्रायश्चित्तपराशरे प्रायश्चित्तपराशराणि
सम्बोधनम्प्रायश्चित्तपराशर प्रायश्चित्तपराशरे प्रायश्चित्तपराशराणि
द्वितीयाप्रायश्चित्तपराशरम् प्रायश्चित्तपराशरे प्रायश्चित्तपराशराणि
तृतीयाप्रायश्चित्तपराशरेण प्रायश्चित्तपराशराभ्याम् प्रायश्चित्तपराशरैः
चतुर्थीप्रायश्चित्तपराशराय प्रायश्चित्तपराशराभ्याम् प्रायश्चित्तपराशरेभ्यः
पञ्चमीप्रायश्चित्तपराशरात् प्रायश्चित्तपराशराभ्याम् प्रायश्चित्तपराशरेभ्यः
षष्ठीप्रायश्चित्तपराशरस्य प्रायश्चित्तपराशरयोः प्रायश्चित्तपराशराणाम्
सप्तमीप्रायश्चित्तपराशरे प्रायश्चित्तपराशरयोः प्रायश्चित्तपराशरेषु

समास प्रायश्चित्तपराशर

अव्यय ॰प्रायश्चित्तपराशरम् ॰प्रायश्चित्तपराशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria