सुबन्तावली ?प्रायश्चित्तमुक्तावलीप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तमुक्तावलीप्रकाशः प्रायश्चित्तमुक्तावलीप्रकाशौ प्रायश्चित्तमुक्तावलीप्रकाशाः
सम्बोधनम्प्रायश्चित्तमुक्तावलीप्रकाश प्रायश्चित्तमुक्तावलीप्रकाशौ प्रायश्चित्तमुक्तावलीप्रकाशाः
द्वितीयाप्रायश्चित्तमुक्तावलीप्रकाशम् प्रायश्चित्तमुक्तावलीप्रकाशौ प्रायश्चित्तमुक्तावलीप्रकाशान्
तृतीयाप्रायश्चित्तमुक्तावलीप्रकाशेन प्रायश्चित्तमुक्तावलीप्रकाशाभ्याम् प्रायश्चित्तमुक्तावलीप्रकाशैः प्रायश्चित्तमुक्तावलीप्रकाशेभिः
चतुर्थीप्रायश्चित्तमुक्तावलीप्रकाशाय प्रायश्चित्तमुक्तावलीप्रकाशाभ्याम् प्रायश्चित्तमुक्तावलीप्रकाशेभ्यः
पञ्चमीप्रायश्चित्तमुक्तावलीप्रकाशात् प्रायश्चित्तमुक्तावलीप्रकाशाभ्याम् प्रायश्चित्तमुक्तावलीप्रकाशेभ्यः
षष्ठीप्रायश्चित्तमुक्तावलीप्रकाशस्य प्रायश्चित्तमुक्तावलीप्रकाशयोः प्रायश्चित्तमुक्तावलीप्रकाशानाम्
सप्तमीप्रायश्चित्तमुक्तावलीप्रकाशे प्रायश्चित्तमुक्तावलीप्रकाशयोः प्रायश्चित्तमुक्तावलीप्रकाशेषु

समास प्रायश्चित्तमुक्तावलीप्रकाश

अव्यय ॰प्रायश्चित्तमुक्तावलीप्रकाशम् ॰प्रायश्चित्तमुक्तावलीप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria