सुबन्तावली ?प्रायश्चित्तहेमाद्रि

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तहेमाद्रिः प्रायश्चित्तहेमाद्री प्रायश्चित्तहेमाद्रयः
सम्बोधनम्प्रायश्चित्तहेमाद्रे प्रायश्चित्तहेमाद्री प्रायश्चित्तहेमाद्रयः
द्वितीयाप्रायश्चित्तहेमाद्रिम् प्रायश्चित्तहेमाद्री प्रायश्चित्तहेमाद्रीन्
तृतीयाप्रायश्चित्तहेमाद्रिणा प्रायश्चित्तहेमाद्रिभ्याम् प्रायश्चित्तहेमाद्रिभिः
चतुर्थीप्रायश्चित्तहेमाद्रये प्रायश्चित्तहेमाद्रिभ्याम् प्रायश्चित्तहेमाद्रिभ्यः
पञ्चमीप्रायश्चित्तहेमाद्रेः प्रायश्चित्तहेमाद्रिभ्याम् प्रायश्चित्तहेमाद्रिभ्यः
षष्ठीप्रायश्चित्तहेमाद्रेः प्रायश्चित्तहेमाद्र्योः प्रायश्चित्तहेमाद्रीणाम्
सप्तमीप्रायश्चित्तहेमाद्रौ प्रायश्चित्तहेमाद्र्योः प्रायश्चित्तहेमाद्रिषु

समास प्रायश्चित्तहेमाद्रि

अव्यय ॰प्रायश्चित्तहेमाद्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria