सुबन्तावली ?प्रायश्चित्ताहुति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्ताहुतिः प्रायश्चित्ताहुती प्रायश्चित्ताहुतयः
सम्बोधनम्प्रायश्चित्ताहुते प्रायश्चित्ताहुती प्रायश्चित्ताहुतयः
द्वितीयाप्रायश्चित्ताहुतिम् प्रायश्चित्ताहुती प्रायश्चित्ताहुतीः
तृतीयाप्रायश्चित्ताहुत्या प्रायश्चित्ताहुतिभ्याम् प्रायश्चित्ताहुतिभिः
चतुर्थीप्रायश्चित्ताहुत्यै प्रायश्चित्ताहुतये प्रायश्चित्ताहुतिभ्याम् प्रायश्चित्ताहुतिभ्यः
पञ्चमीप्रायश्चित्ताहुत्याः प्रायश्चित्ताहुतेः प्रायश्चित्ताहुतिभ्याम् प्रायश्चित्ताहुतिभ्यः
षष्ठीप्रायश्चित्ताहुत्याः प्रायश्चित्ताहुतेः प्रायश्चित्ताहुत्योः प्रायश्चित्ताहुतीनाम्
सप्तमीप्रायश्चित्ताहुत्याम् प्रायश्चित्ताहुतौ प्रायश्चित्ताहुत्योः प्रायश्चित्ताहुतिषु

समास प्रायश्चित्ताहुति

अव्यय ॰प्रायश्चित्ताहुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria