सुबन्तावली ?प्रायश्चित्ताध्याय

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्ताध्यायः प्रायश्चित्ताध्यायौ प्रायश्चित्ताध्यायाः
सम्बोधनम्प्रायश्चित्ताध्याय प्रायश्चित्ताध्यायौ प्रायश्चित्ताध्यायाः
द्वितीयाप्रायश्चित्ताध्यायम् प्रायश्चित्ताध्यायौ प्रायश्चित्ताध्यायान्
तृतीयाप्रायश्चित्ताध्यायेन प्रायश्चित्ताध्यायाभ्याम् प्रायश्चित्ताध्यायैः प्रायश्चित्ताध्यायेभिः
चतुर्थीप्रायश्चित्ताध्यायाय प्रायश्चित्ताध्यायाभ्याम् प्रायश्चित्ताध्यायेभ्यः
पञ्चमीप्रायश्चित्ताध्यायात् प्रायश्चित्ताध्यायाभ्याम् प्रायश्चित्ताध्यायेभ्यः
षष्ठीप्रायश्चित्ताध्यायस्य प्रायश्चित्ताध्याययोः प्रायश्चित्ताध्यायानाम्
सप्तमीप्रायश्चित्ताध्याये प्रायश्चित्ताध्याययोः प्रायश्चित्ताध्यायेषु

समास प्रायश्चित्ताध्याय

अव्यय ॰प्रायश्चित्ताध्यायम् ॰प्रायश्चित्ताध्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria