Declension table of ?prāyaṇā

Deva

FeminineSingularDualPlural
Nominativeprāyaṇā prāyaṇe prāyaṇāḥ
Vocativeprāyaṇe prāyaṇe prāyaṇāḥ
Accusativeprāyaṇām prāyaṇe prāyaṇāḥ
Instrumentalprāyaṇayā prāyaṇābhyām prāyaṇābhiḥ
Dativeprāyaṇāyai prāyaṇābhyām prāyaṇābhyaḥ
Ablativeprāyaṇāyāḥ prāyaṇābhyām prāyaṇābhyaḥ
Genitiveprāyaṇāyāḥ prāyaṇayoḥ prāyaṇānām
Locativeprāyaṇāyām prāyaṇayoḥ prāyaṇāsu

Adverb -prāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria