Declension table of ?prāvyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprāvyamāṇā prāvyamāṇe prāvyamāṇāḥ
Vocativeprāvyamāṇe prāvyamāṇe prāvyamāṇāḥ
Accusativeprāvyamāṇām prāvyamāṇe prāvyamāṇāḥ
Instrumentalprāvyamāṇayā prāvyamāṇābhyām prāvyamāṇābhiḥ
Dativeprāvyamāṇāyai prāvyamāṇābhyām prāvyamāṇābhyaḥ
Ablativeprāvyamāṇāyāḥ prāvyamāṇābhyām prāvyamāṇābhyaḥ
Genitiveprāvyamāṇāyāḥ prāvyamāṇayoḥ prāvyamāṇānām
Locativeprāvyamāṇāyām prāvyamāṇayoḥ prāvyamāṇāsu

Adverb -prāvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria