Declension table of ?prāvyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprāvyamāṇaḥ prāvyamāṇau prāvyamāṇāḥ
Vocativeprāvyamāṇa prāvyamāṇau prāvyamāṇāḥ
Accusativeprāvyamāṇam prāvyamāṇau prāvyamāṇān
Instrumentalprāvyamāṇena prāvyamāṇābhyām prāvyamāṇaiḥ prāvyamāṇebhiḥ
Dativeprāvyamāṇāya prāvyamāṇābhyām prāvyamāṇebhyaḥ
Ablativeprāvyamāṇāt prāvyamāṇābhyām prāvyamāṇebhyaḥ
Genitiveprāvyamāṇasya prāvyamāṇayoḥ prāvyamāṇānām
Locativeprāvyamāṇe prāvyamāṇayoḥ prāvyamāṇeṣu

Compound prāvyamāṇa -

Adverb -prāvyamāṇam -prāvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria