Declension table of ?prāvya

Deva

NeuterSingularDualPlural
Nominativeprāvyam prāvye prāvyāṇi
Vocativeprāvya prāvye prāvyāṇi
Accusativeprāvyam prāvye prāvyāṇi
Instrumentalprāvyeṇa prāvyābhyām prāvyaiḥ
Dativeprāvyāya prāvyābhyām prāvyebhyaḥ
Ablativeprāvyāt prāvyābhyām prāvyebhyaḥ
Genitiveprāvyasya prāvyayoḥ prāvyāṇām
Locativeprāvye prāvyayoḥ prāvyeṣu

Compound prāvya -

Adverb -prāvyam -prāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria