Declension table of prāvitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvitavatī | prāvitavatyau | prāvitavatyaḥ |
Vocative | prāvitavati | prāvitavatyau | prāvitavatyaḥ |
Accusative | prāvitavatīm | prāvitavatyau | prāvitavatīḥ |
Instrumental | prāvitavatyā | prāvitavatībhyām | prāvitavatībhiḥ |
Dative | prāvitavatyai | prāvitavatībhyām | prāvitavatībhyaḥ |
Ablative | prāvitavatyāḥ | prāvitavatībhyām | prāvitavatībhyaḥ |
Genitive | prāvitavatyāḥ | prāvitavatyoḥ | prāvitavatīnām |
Locative | prāvitavatyām | prāvitavatyoḥ | prāvitavatīṣu |