Declension table of ?prāvitavatī

Deva

FeminineSingularDualPlural
Nominativeprāvitavatī prāvitavatyau prāvitavatyaḥ
Vocativeprāvitavati prāvitavatyau prāvitavatyaḥ
Accusativeprāvitavatīm prāvitavatyau prāvitavatīḥ
Instrumentalprāvitavatyā prāvitavatībhyām prāvitavatībhiḥ
Dativeprāvitavatyai prāvitavatībhyām prāvitavatībhyaḥ
Ablativeprāvitavatyāḥ prāvitavatībhyām prāvitavatībhyaḥ
Genitiveprāvitavatyāḥ prāvitavatyoḥ prāvitavatīnām
Locativeprāvitavatyām prāvitavatyoḥ prāvitavatīṣu

Compound prāvitavati - prāvitavatī -

Adverb -prāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria