Declension table of ?prāvitavat

Deva

NeuterSingularDualPlural
Nominativeprāvitavat prāvitavantī prāvitavatī prāvitavanti
Vocativeprāvitavat prāvitavantī prāvitavatī prāvitavanti
Accusativeprāvitavat prāvitavantī prāvitavatī prāvitavanti
Instrumentalprāvitavatā prāvitavadbhyām prāvitavadbhiḥ
Dativeprāvitavate prāvitavadbhyām prāvitavadbhyaḥ
Ablativeprāvitavataḥ prāvitavadbhyām prāvitavadbhyaḥ
Genitiveprāvitavataḥ prāvitavatoḥ prāvitavatām
Locativeprāvitavati prāvitavatoḥ prāvitavatsu

Adverb -prāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria