Declension table of ?prāvitavat

Deva

MasculineSingularDualPlural
Nominativeprāvitavān prāvitavantau prāvitavantaḥ
Vocativeprāvitavan prāvitavantau prāvitavantaḥ
Accusativeprāvitavantam prāvitavantau prāvitavataḥ
Instrumentalprāvitavatā prāvitavadbhyām prāvitavadbhiḥ
Dativeprāvitavate prāvitavadbhyām prāvitavadbhyaḥ
Ablativeprāvitavataḥ prāvitavadbhyām prāvitavadbhyaḥ
Genitiveprāvitavataḥ prāvitavatoḥ prāvitavatām
Locativeprāvitavati prāvitavatoḥ prāvitavatsu

Compound prāvitavat -

Adverb -prāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria