Declension table of ?prāvitā

Deva

FeminineSingularDualPlural
Nominativeprāvitā prāvite prāvitāḥ
Vocativeprāvite prāvite prāvitāḥ
Accusativeprāvitām prāvite prāvitāḥ
Instrumentalprāvitayā prāvitābhyām prāvitābhiḥ
Dativeprāvitāyai prāvitābhyām prāvitābhyaḥ
Ablativeprāvitāyāḥ prāvitābhyām prāvitābhyaḥ
Genitiveprāvitāyāḥ prāvitayoḥ prāvitānām
Locativeprāvitāyām prāvitayoḥ prāvitāsu

Adverb -prāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria