Declension table of ?prāvita

Deva

NeuterSingularDualPlural
Nominativeprāvitam prāvite prāvitāni
Vocativeprāvita prāvite prāvitāni
Accusativeprāvitam prāvite prāvitāni
Instrumentalprāvitena prāvitābhyām prāvitaiḥ
Dativeprāvitāya prāvitābhyām prāvitebhyaḥ
Ablativeprāvitāt prāvitābhyām prāvitebhyaḥ
Genitiveprāvitasya prāvitayoḥ prāvitānām
Locativeprāvite prāvitayoḥ prāviteṣu

Compound prāvita -

Adverb -prāvitam -prāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria